________________ तृतीय सर्गः &R ( 112 ) आशानिराशीकरणादिसूक्तं, पीयूषसिक्तं स्वदते यतीनाम् / नीत्यूजितं शौवरसं ददाति, पृथ्वोपतीनां तु शुभायतीनाम् // ( 113 ) प्रभुत्वमन्त्री प्रवितत्य पक्षा वुत्साहमाशाविनतातनूजम् / राज्ञोऽरिनागा विनिरीक्ष्य दूराद्, भ्रमन्तमन्तः सभया भवन्ति / ( 114 ) स किं नृपो यस्य भवेन्न चित्त, परोन्नतिध्वंसविधौ सदाशा / अत्युन्नताम्भोदघटाऽसहिष्णोलघुः स वायोरपि कि न लोके // ( 115 ) स्नात्वा जयाशा परकुम्भिकुम्भ कीलालजालस्तव शुद्धिमेति / नान्यैर्जलौघेरिति मा मुहस्त्वं, .. निजद्रुहः स्नेहमहेन्द्रजालैः //