________________ तृतीय सर्गः 67 ( 104 ) सौभ्रात्रभङ्गस्त्वगतिः स्वनीति प्रतीतिसिद्धावनुषङ्गजन्मा / व्ययो धनयेव धनार्जनायां, भवन्ननुद्देश्यतया न दोषः // ( 105 ) स्फुटीकरोत्येव च राजनीति ईयोस्तुलेयं लघुतागुरुत्वे / तथापि दिग्मोहसमः समत्व भ्रमों भवन् केन निवारणीयः // न दोषमात्रेण च राजनीति स्त्वया महाराज! मनस्युपेक्ष्या / दृष्टं श्रुतं वा भुवने विना किं, __ दोषोद्भवं स्फूर्जति राजतेजः // ( 107 ) चक्रेण सौभ्रात्रममुञ्चतस्ते, परेण तत्सुस्थितमस्तु भावा / . शेते सुखं यज्जनितप्रताप कीत्येककोणे निखिलत्रिलोकी // पा-१३