________________ तृतीयः सर्गः ( 88 ) शक्रं चिकीर्षुर्ननु चक्रबन्धु ____ोत्रच्छिदे मां तरलीकरोति / इयत्प्रभुत्वादहमस्मि तुष्टो, बिभेमि' तस्या इति किं न वेत्ति // स्वयं न गोत्रे प्रभविष्णु चक्र, प्रवर्तयत्याशु तदाहवे माम् / अनोतिकृत्येन विरोधबोधः, किमीतिमध्ये पठितस्य तस्य // (60 ) जगज्जयात्यन्तहितस्य यद्वा, चक्रस्य दोषो न मया विचिन्त्यः / समग्रसाद्गुण्यविधौ विधातु_मुख्यमेवेदमुंदोरणीयम् // (61) भ्रातृवजप्रव्रजनोत्थतापो, नैकः प्रशान्तो हृदये मदीये। पराभवेऽमुष्य पुर्नाद्वतीयः, . सोढुं क्व शक्यो विषमज्वराभः // - 1. स्तस्या बिभेमीति न किं स वेत्ति / इति ग्रन्थकृत्पाठान्तरम् /