________________ पार्षभीय-चरित-महाकाव्यम् ( 84 ) एकत्र भीत्य नृपधर्मभङ्गो, हठे शठानामविलोठयमाने।। अन्यत्र सौभ्रातहतिः पपात, तत्सङ्कटं 'व्याघ्रतटीयमेतत् // . ( 85 ) ललुः पुराष्टाव (?)तिश्चरित्रं, स्थातुं न दत्तेऽनुजमप्यमुं यत् / सम्पश्यति भ्रातृगृहं न वक्रक्र रग्रहः किं मम चऋदम्भात् / / (86) लोभान्न शोभां सहतेऽनुजानां, ___ स्वरं च वैरं कुरुते कुलेऽसौ / इत्युच्छलन्तीमपवादधारामुपक्रमेऽस्मिन् मम को रुणद्धि / / ( 87 ) एकेन चक्रण रथं यथार्कः, सौभ्रात्रमेकेन तथाऽनुजेन / . येनाहमद्याध्वनि वाहयामि, ते पातयन्नाशु कथं पतामि / /