________________ तृतीयः सर्गः 61 ( 80 ) स त्वामगत्वा शरणं रणं चेत्, करोति तत्सर्वबलेन दण्ड्यः / स्वीयोऽपि विद्धो विषकण्टकेन, कथं क्रमस्यावयवः सुरक्ष्यः // ( 81) क्षमाभृतः शत्रुषु सक्षमा ये, ते मुक्तिकामा न तु भुक्तिकामाः / तेन त्वयाज्ञामवमन्यमाने, .. नास्मिन्नुपेक्षाऽवरजे विधेया // ( 82 ) इमां समुद्दीपितनीतिसारा मुदीर्य वाचं विरराम मन्त्री। दवादितः शैल इवाब्दसिक्तः, - ऋद्धोऽवबुद्धो निजगाद चक्री // ( 83 ) जागत्ति नाज्ञां मम मन्यतेऽसा वित्येष चित्ते मम मन्युहेतुः / ज्येष्ठः कनिष्ठाविनयासहिष्णु रित्येष तं हन्ति कुकोत्तिकेतुः //