________________ तृतीयः सर्गः 85 ( 56 ) प्रत्यक्षतां गच्छति विश्ववृत्तं, वातायनस्तस्य महाशयस्य / दिग्देशकालव्यवधानवन्ध्यं, धर्मप्रभावैरिव योगभाजः॥ ( 57 ) एष्यद्विनिर्यद्बहुदिक् क्व चारु निःशेषलेखोल्लिखिर्द्धिवृद्धिः / सहस्रनेत्रैः सचरैर्भविष्णुः,. स्पर्धी विधत्ते सहवासवेन // ( 58 ) तदीयकोशे विलसत्यपूर्वा, लब्धिः किलाक्षीणमहानसीया / दत्ता परस्मै यदनन्तलक्ष्मीः, __ स्वयं च भुक्ताऽपि न निष्ठिता स्यात् // ( 56 ) अन्तःपुरं तस्य रतेनं काय व्यूहश्रियं कि श्रयतेऽत्युदारम् / विश्वत्रयोत्कृष्टविनोदशालि समानशीलस्मररङ्गलीलम् //