________________ तृतीयः सर्गः 53 ( 48 ) सूत्रार्थभिन्ना नवतत्त्वविद्या श्चतुर्दशान्याश्च मयि स्फुरन्ति / उदन्तमन्तःस्थितदन्तरेखा, दम्भादिदं सूचयतीदमास्यम् // ( 46 ) अमानतद्दानजलप्रवाहे, खलेत्यलं तस्य यशोमरालः / प्रथिभूपालयशःप्रशस्त मुक्तागणग्रासवितीर्णकालः // भवत्यहीन्द्राननवाडवाग्नि दिग्दन्तिदन्ताक्रमणात् त्रिलोक्याम् / सतीव्रतं तीव्रतरं तदीय___ कीर्तेः परस्पर्शनिषेधशुद्धचा // ( 51 ) रविनिशायां जलधौ निपत्य, करोति मन्त्रं वडवानलेन / तेजोऽस्य जेतुं न दिने तु किञ्चित्, स्मरत्यसौ छिद्रघटाभबुद्धिः //