________________ 77 तृतीयः सर्गः . ( 24 ) अन्तःप्रकाशायततातपत्र दण्डे स्वमध्यात्तर्माण नियोज्य / वेश्मापि रत्नद्वयमध्यगाना, विस्मारयन्तो गुणनागराणाम् // ( 25 ) उप्तः प्रभाते परिपाकभाग्भिः, सायं च वैराग्यगृहाधिपेन / सम्पूर्यमादिनकृत्यशस्यैनिर्वाहयन्तः शुचिलोकवृत्तम् // ( 26 ) जित्वा क्षणेनोत्तरखण्डनिष्ठान्, म्लेच्छानशेषानपि मोहमुख्यान् / शत्रुर्न नः कोऽपि जगत्त्रयेऽस्तोत्यन्तलिखित्वर्षभकूटशैले // ( 27 ) लब्ध्वा निधानानि नवापि तत्त्वा न्याप्तोत्तमाज्ञासुरसिन्धुदेशे। जयन्ति सर्वे वशिताऽखिलाशाः, ___ सहोदरास्ते त्वमिव त्वदीयाः // 1. रत्नद्वयसम्पुटेऽस्मिन्-इति ग्रन्थकृत्पाठान्तरम् /