________________ पार्षभीय-चरित-महाकाव्यम् ( 20 ) सम्भावितं युद्धरसं ामीभिः, संहृत्य शान्तं हृदि दर्शयद्भिः। लब्ध्वा पुरःस्फूत्तिकमर्थमन्यं, ___ काव्ये कवीन्द्र रिव मोहिताः स्मः // ( 21:) प्राचीनमार्गे स्वरसे न यात, रम्यावदातैर्गतपङ्कजातः / तुङ्ग स्तरङ्गरिव जाह्नवीयैस्तवानुजस्त्वं सकुलोऽसि पूतः // ( 22 ) मिथ्यात्ववैताढयगुहां तमिस्रा ग्रन्थि प्रयत्नादुद्भिद्य सद्यः // प्रियाप्रियोन्मग्ननिमग्ननीरनदीद्वये निर्मितसेतुबन्धाः // ( 23 ) उत्पातवृष्टौ प्रसभं कृतायां, ___भावाहितायातकिरातदेवैः / रत्ने क्रियाज्ञानपवित्रचर्म च्छत्रे वितत्य श्रितसत्यसन्धाः / / 1. अत्र वृत्तभङ्गः सञ्जातः