________________ तृतीयः सर्गः ( 16 ) इदं विमृश्य द्र तमेत्य दूताः, पुरी विनीतां भरतं प्रणम्य / बभाषिरे चित्रकरं चरित्रं, तेषामशेषाद्भुतभाग्यभाजाम् // ( 17 ) तथाहिनत्यर्थनायामनतिप्रतिज्ञा, रणेऽथिते ये चरणं प्रपन्नाः / वर्णाधिकं सर्वमकार्षुरुक्तं, वर्णाधिकादेव तवानुजास्ते // . ( 18 ) . एतैरिदानी पितुरात्तदीक्ष स्त्यक्तः समग्रोऽपि रमाधिकारः। सम्प्राप्तरत्नरिव रोहणानेनिःस्वैः स्वमूर्धापितकाष्ठभारः॥ ( 16 ) तैस्त्यक्तसङ्ग तयोगरङ्गः, __* कृतप्रसङ्गः स्वगुणाधिकारे / विमुक्तशुक्लेतरपक्षचन्द्र निस्तन्द्रतागर्वहरैर्बभूवे //