________________ आर्षभीय-चरित-महाकाव्यम् ( 136 ) तानत्युन्नतगर्वपर्वतभिदादम्भोलिभिर्भाषितै रित्थं विश्वविभुविबोध्य निखिलानग्राहयत् संयमम् / दिग्दन्तावलदं तदेव तटिनीमन्दारहारप्रभां, शौण्डीर्येण ततो यशःश्रियमिमे विश्वाद्भुतां लेभिरे॥ इति न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीमद्यशोविजयगणि विरचिते “पार्षभीयचरिते महाकाव्ये" द्वितीयः सर्गः।