________________ द्वितीयः सर्गः .. 68 ( 132 ) * सुखिनो विषयज्वरातुरा, न हि चक्रित्रिदशाधिपा अपि / उपशान्तमदस्मरज्वरो, मुनिरेको भुवनत्रये सुखी // - ( 133 ) अब्धिर्वारिगणैरिवानल इव ज्वालाकरालस्तृण नींचः सज्जनदूषणैरिव कणैः कालः कलानामिव / आकाशं भगणैरिव प्रहरणैः शौर्य भटानामिव, स्वान्ते संयमजितेन विषयाकाङ्क्षा नृणां पूर्यते // (134 ) वधिष्णुत्रिदद्धिगौरवगतिस्पधिष्णुमुक्ताफल___ श्रेणीशालिनि यद्विमानतिलके सर्वार्थसिद्धाह्वये / भुक्तं शर्म तदाशु विस्मृतमहो युष्माभिरानीयतां, वत्साः सम्प्रति संस्मृतेविषयतामाश्चर्यचिन्तामणिः॥ ( 135 ) या दिव्यैर्न सुखैय॑षेधि विषयाकाङ्क्षा समुत्सपिणी, भोगैर्यास्यति तानवं कथमहो सा मानवीयैरिमः / पारावारतडागकूपतटिनीतोयैर्न या शोषिता, तामङ्गारकृतस्तृणं क्व दलयेदर्भाग्रजाग्रत्पयः //