________________ आर्षभोय-चरित-महाकाव्यम् ( 128 ) ऋजुसूत्रविचारचञ्चुरः, समयस्तातसहोदरः परः। सुविशुद्धपथानुसारिता, प्रथिता तद्गृहिणी गृहं श्रियः॥ * ( 126 ) मणिचारिमभाजि-वारणा, स्थितिवातायनलम्बितैः पदैः / / विधिपक्षवलक्षट्टिमे, . सुतपः स्तम्भनिवृत्तिभित्तिके / . ( 130) शिखरस्थितनिश्चयेक्षणा, विलसत्काञ्चनकुम्भभूषिते / स्थितिर तयोगमन्दिरे, जडतातापविकारजिते॥ ( 131 ) सुकुटुम्बगृहस्थता स्थिति ___ मुनिराजस्य हि तस्य तात्त्विकी। अपरे तु भवाटवीमृगा, गुहभाजो भ्रमणे रताः सदा //