________________ द्वितीयः सर्गः ( 116 ) घटयत्यमुना कृतापटु, हृदि दृग दृश्यपृथक्त्वधारणा / निहतं परशक्तिमायया, न विशल्येव किमाशु लक्षणम् // ( 117 ) विदधाति कुविद्यया यया, विवशं मोहनृपो जगज्जनम् / प्रतिहन्ति नौव' तामसी, प्रियबीजान्तरयुक्तिलाघवः // ( 118 ) समुपैति विवेकवारण श्छलयाशेऽपि परेण पाप्मिनः / स्वयमेव तदीयमण्डलं, सहसा संस्मृतबोधजन्मभूः // ( 116 ) सुविकल्पतुरङ्गमाः सुखं, कुविकल्पानसुहृत्तुरङ्गमान् / दलयन्ति किलास्य दुर्मदान्, __. मृगनागानिव भद्रदन्तिनः // .. 1. अत्र निषेधार्थक 'नग्' इत्यस्य तृतीया।