________________ द्वितीयः सर्गः . 5 ( 62 ) . भवतीह सगोत्रजो यतः, ___ कलहः क्षोणिभुजां शुनामिव / प्रतिवान्तमिव प्रशान्तहृद्, विरसं राज्यमदः क ईहते॥ ( 63 ) हृदये मलिनेक्ष्यते कला, ननु राज्ञोऽकरुणाकलङ्किता / बहिरेव तु सा प्रगल्भते, हरहारस्मितकुन्दहारिणी // गुरुवारिदवाक्यबिन्दवो, नृपतेश्छत्रभृतो जगन्ति न / चलितेव हि चामरानिलात्, सुमतिस्तिष्ठति नान्तिके क्षणम् // ( 65 ) करवाल इव स्थितिः कृता, हृदि निस्त्रिशतयाऽवनीपतेः / द्वयमेकगुणं न तत्कृपा.. कुरमुद्यन्तमपि च्छिनत्ति किम् //