________________ द्वितीयः सर्गः (84) स्मरति स्वतनुच्छवि न य च्छिरसीन्दुर्मणिचक्रचुम्बितः। कुपिताद्रिसुतांहिताडन प्रसृतालक्तकशम्भुभालजाम् // - ( 85 ) सकलौषधिसारसम्भृतं, नगराजत्वधिया वृषध्वजः / यमपावयदादिमः प्रभुः, स्वयमङ्गोकृतसर्वमङ्गलः // ( 86 ) वहति क्षितिभृत्सु राजतां, __ विहितस्वर्णकिरीटविभ्रमम् / भरताभिभवं व्यजिज्ञपम्, . भगवन्तं प्रणिपत्र तत्र ते // (87 ) भगवानपि तन्मनोगिरि, __ ज्वलितं प्रेक्ष्य कषायवह्निना। नवमेघ इव प्रचक्रमे, .. . परिनिर्वापयितुं वचोऽमृतः //