________________ द्वितीयः सर्गः ( 76 ) खचरीषु समागतास्वहो, कुरुते कि यदधित्यकाऽपि न / उपगृह्य हृदा सखीविधि, स्ववनीपुष्पफलोपचारतः // ( 77 ) स्वकुलोपकृताधमर्णतां, नियतं योऽपनिनीषुरुन्नतः। वनगुच्छजलाशयच्छलाज्जलॊध कुम्भभुवो विनिह नुते // ( 78 ) सकला स्वजलाशयोदक च्छलतो येन हृता दिवः सुधा / तदघक्षतये मरुत्पथे- . ऽनुशयानेन कृता विधुप्रपा // ( 76 ) प्रथमानरसप्रवाहिनो, कठिनानामपि हृद्विभेदिनी। समतामयते विनिर्गता, कविवक्त्राच्च यतः सरस्वती / /