________________ आर्षभीय-चरित-महाकाव्यम् ( 72 ) (क ? ) शबरीधृतसारसौरभं, सरसि स्नातमतिस्खलद्गतिम् / पवमानमुपेत्य यत्र का, धृतमत्तप्रियधीन पिप्रिये // .( 73 ) स्वरपूरणया प्रतिध्वनैः, स्फुरितर्यत्र शिखण्डिताण्डवैः / मुदितः कृतकण्डघोलनं, मधुरं गायति किन्नरोगणः॥ . ( 74 ). घनगजितजप्रतिध्वने विबुधा यं घनमेव जानते / सुकृतात् क्षितितर्पणोद्भवादददातस्थिरतामुपागतम् / / ( 75 ) उपनीय विकल्प्यदृश्ययो नियतारोपवशादभिन्नताम् / व्यवहारकरः स्वलक्षणे, भजते यः सुगतप्रमाणताम् //