________________ पार्षभीय-चरित-महाकाव्यम् उदरम्भरिरेव केवलं, - परिभुङ्क्ते स्वयमजितां श्रियम् / न कदाचन तां स्वबन्धुषु, / प्रियबन्धुस्त्वविभज्य रज्यति // ... ' ( 46) कृतमस्य निजाजितश्रियः, . प्रविभागनिजबन्धुसम्पदः / वडवाग्निरिवाम्बुधेरपः, - पितृदत्ता अपि यो जिघत्सति // (50) स्वपरैकमतिवित्ति चेद, गुरुतृष्णागरलं निजे गले / पितृवेश्मगतो महेश्वरः, कनकेनैव तदेष माधतु // (51) न वयं तु भजामहे धर्म, धृतिभाजः पितृदत्तसम्पदा / नियतत्वविशेषदर्शिनो, न पतामः क्वचनापि संशये //