________________ आर्षभीय-चरित-महाकाव्यम ( 24 ) मुकुटांशुभिर्ध्वमुच्छित दिवमुत्कण्ठयितुं समुद्यतः / बलकम्पित-भूतलच्छला दपि संज्ञापितनागनागरैः // __ . ( 25 ) कनकाभरणप्रभाभरै विदधान वमीक्षणोन्मुखीम् / / अभिषेकविधिः प्रचक्रमे, निखिलदिशवाषिको नृपः // .., [त्रिभिः कुलकम्] (26)' गजवाजिरथैः पदातिभिः, समभूत् तन्नगरं तदाकुलम् / जगदादिमसर्गसम्मुखं, दरविस्तारिविधेरिवोदरम् // . ( 27 ) शयितं किमु शेषदिक्पुरः, ____कृतकोलाहलशान्तिसर्वतः / लघु तत्र समागतैर्जन जनसम्मर्दपरिश्रमोज्झितः॥