________________ आर्षभीय-चरित-महाकाव्यम् ( 16 ) यदिनिजदानवारिणा, सतता सिक्तकरैः सुलक्षणः / क्षितिभन्महिमासहिष्णुभि... विधृता किं न निजानुकारिता // . ( 17 ) अमिता वयमत्र सप्त ते, / गगना दिति संहतक्रमः / / रविसप्तिजयादुदासित... स्तुरगैर्यस्य दिशो ललङ्घिरे // ( 18 ) तरसा न महारथस्य कि, : .. . विजयन्ते स्म मनोरथान् रथाः / सुकृतकमुखेक्षिणः फले, .. सुकृतेनैव पुरस्कृताः स्वयम् // ( 16 ) युधि यस्य पदातयो भटा, .... - व्यलसन् वर्मपयोदवेष्टिताः / कुलिशाक्षतशौर्यनिर्जर क्षितिभृज्जङ्गमङ्गसन्निभाः / /