________________ आर्षभीय-चरित-महाकाव्यम् करवाल-करालताधरो, मुखमाधुर्यवशीकृतावनिः / द्विषतां सुहृदां च योऽभवद्, विषपीयूषपयोमहोदधिः / / . (8) अभवत् तपना'शुसंज्वर क्षुच्च'...भय शोक विह्वला। यदरिप्रमदावियोगिनी, धृतपञ्चाग्नितपोव्रता वने // (10) अहरन् रजतादि यद्विषां, सदनेषु प्रकटं वनेचराः। न तु गौञ्जगणभ्रमान्महा- . __ मणिवातायनमौक्तिकस्रजः // ( 11 ) असुहृत्प्रमदापारिभि ववधे यस्य यशोलतोचितम् / यददीप्यत तैर्महोऽनलः, प्रबलस्तत्तु चमक्रियास्पदम् // 1. अत्र कश्चन पाठः खण्डितः।