________________ आर्षभीय-चरित-महाकाव्यम् ( 115 ) असाविदं ध्यायति यावदात्मना, जगद्विभुस्तावदभूषयद् गृहम् / विनीतभृत्या नवमागतं घटेस्तदैव तत्रेक्षुरसं डुढौकिरे // ( 116 :) प्रदेयचित्तस्वमनोविशुद्धता, तदा त्रिवेणीमिलनोपमा विदन् / प्रकर्षिहर्षाश्र भरप्लुतेक्षणो, . जगत्प्रभुं भूपतिसूनुरूचिवान् // .( 117 ) गृहाण भिक्षां गतदूषणामिमां, विमानवासिप्रणतांहिपङ्कजः। तवास्त्विदानी प्रसरत्करप्रभाभरैरिदं कुङ्कुमपङ्किलं नमः॥ ( 118 ) . इतीरिते भूमिभुजस्तनूभुवा, जगद्विभुर्दक्षिणहस्तमूचिवान् / त्वया यथा दानकलोपदशिता, प्रदर्शनीया ग्रहणेऽपि सा तथा //