________________ प्रथमः सर्गः (87) निरीक्ष्य तं चेतसि स व्यचिन्तयत्, किमेष भास्वान् न स यत्प्रतप्तभाः / निशाकरः किं न स यत्कलङ्कवान्, . सुरप्रभुः किं न स भूरिरन्ध्रदृग् // (88) स्मरः किमङ्गी न स भस्मयद्भव धग्निजं तत्किमयं सुरद्रुमः / न सोऽपि यस्माद् मितकामितप्रदः, प्रदत्तविश्वामितमुद्गरस्त्वयम् // (86 ) किमेष विष्णुर्न स यज्जनार्दना भिधो हरः किं न स यन्महानटः / किमेष वेधा न हि सोऽपि यज्जगद्विनिर्मिती व्याकुलधीः कुलालवत् / / (10) किमेष मेरुन यतोऽतिकोमलो, __ महाद्विपः किं न यतो मदोज्झितः / तदेष चिन्तामणिरस्तु वस्तु स___ न चिन्तया यद्रहितो ह्ययं मणिः // विाना