________________ प्रथमः सर्गः 17 ( 63 ) तनुं कृशीकृत्य हृताणुसञ्चया, कया दिशा क्षुत्कृतमन्तुरीशितुः / यतस्तदा तैरणुभिः परिस्कृ (कृ) तं, बभूव पुण्याङ्गममुष्य मेदुरम् // ( 64 ) शशाक नैव क्षुदमुष्य बाधितुं, दिगम्बराशासहकृत्वरी धियम् / इमां विबाधेत हि मोहवासना, ___ प्रभोर्बबाधे प्रतिसङ्ख्ययैव सा // ( 65 ) छलादुरीर्थ (दीर्य) क्षुधमान्तरद्विषां, प्रति त्रिलोकोपतिमस्त्रमोचनम् / अधीरतापर्यवसायि नाभवन, _ मनीषितस्फूत्तिमदात्मकीर्तये // (66 ) प्रभोस्तितिक्षामुपवीक्ष्य तादृशीं, क्षुधाऽपि सम्यक्त्वमिवाध्यगम्यत / अरक्षि साक्षीकृतविश्वचक्षुषा, क्षुधोऽनुबन्धः परतो न वत्सरात् //