________________ प्रथमः सर्गः (55) प्रदर्शयन्तामिह नृत्यपात्रता, सुमोदिताः पल्लवसङ्गता लताः / कुतुहलाच्छेलतटीमुपेयुषां, * मध च मत्तद्विरदा रदारादि / ( 56 ) सृजत्वसौ बालमरालकूजितः, ...... करक्वणत्कङ्कणनादसादरम् / स्ववीचिभिर्वीजितचारुचामरा, . ... सुरापगा वारविलासिनीरसम् // ( 57 ) त्रिलोकभापि हि या स्वयं धृता, जटैव निश्छत्रधिया धिनोतु सा। तदेकदा सत्त्वयशः शिरःस्थितं, कथं नु नैतां विशदीकरिष्यति // ( 58 ) प्रयातु पाटीर[र]जोवजोचिती मिहाङ्गसंगि सदैव भस्म नः / 'प्रदत्तसङ्कल्पसुखाय कल्पता, निशीथतल्पाय शिला किलाश्मनः॥