SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી 18 संपाद्य चन्द्रापीडमूर्ती मूर्तिमतीव शोकवृत्तिरार्तरूपा रूपान्तर. मिव तत्क्षणेनैवोपगता गतजीवितेव शून्यमुखी मुखावलोकिनी चन्द्रापीडस्य पीडोत्पीडितहृदयापि रक्षन्ती बाष्पमोक्षमुद्दामवृत्तेः शोकादपि मरणादपि च कष्टतमामवस्थामनुभवन्ती तथैवाले समारोपितचन्द्रापीडचरणद्वया दूरागमनखिन्नेनापि बुभुक्षितेनाप्यप्रतिपन्नस्नानपानभोजनेन मुक्तात्मना राजपुत्रलोकेन स्वपरिजनेन च सह निराहारा कादम्बरी तं दिवसमनयत् / सज्जन्ति कुञ्जरघटाः खलु तत्प्रयाणे तं संततं युधि परिष्वजते जयश्रीः / चेत: समासजति तस्य गुणानुरागाद्विधाविशुद्धहृदये विदुषां समूहे / यं न स्पृशन्त्येनमचिन्त्यतत्वं दुरन्तधामानमनन्तरूपम् / मनोवचोवृत्तय आत्मभाजांस एव पूज्यः परमः शिवोनः।। अयं निजः परो वेत्ति गणना लघुचेतसाम् / उदारचरितानां तु वसुधैव कुटुम्बकम् // दंष्ट्राभङ्गं मृगाणामधिपतय इव व्यक्तमानावलेपाः / नाशाभङ्गं सहन्ते नृवर नृपतयस्त्वादृशाः सार्वभौमाः।। | ગુજરાતી વાક્યો 1. મેં પાંચ છ માણસ પંચાવન કરતાં વધારે ગાયો અને લગભગ સાઠ કુતરાઓ રસ્તા પર જોયાં. 2. આ અંગે દેશનો રાજા છે, જેને પ્રેમ સ્વર્ગની અસરાઓ ઈચ્છે છે. 3. શ્રી અને સરસ્વતી દેવીઓ જેમનાં રહેઠાણ સ્વાભાવિક રીતે જુદાં છે, તેઓ તેનામાં એકઠાં રહે છે. 13.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy