SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 192 સંસ્કૃત બીજી પડી સંસ્કૃત વાક્યો स्नेहरूपस्तन्तर्मनुजानां हृदयमर्माणि सीव्यति / भाया यद्य दिष्टं तत्तदधिज्यधन्वनस्तस्य भूपते नामाचं किंचिदासीत् / प्रतिदिन त्र्यम्बकं यथाविधि पूजयामि थावदवकाशं ग्रन्थानवलोकयाम्यामध्याह्नसमय ममालां गृहीत्वा जपामि / त्रिचतुराण्यहान्य स्मिन्मे गृहे वस्तुं त्वमर्हसि यावत्तवार्थसिद्धिं करोमि / . आसन्नपञ्चाशा गा ब्राह्मणेभ्योऽद्रदाद्यशवर्मा श्रावणस्य प्रथमे सोमवासरे। चिरप्रवृत्त एवं मृतस्य पुनर्जीवप्रदाने पन्थाः / तथाहि / विश्वावसुना गन्धर्वराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्यामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुर्नाम स्वायुषोऽर्धन योजितवान् / ___ अर्जुनं चाश्वमेधतुरगानुसारिणमात्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणमुलूषी नाम नागकन्यका सोच्छ्वासमकरोत् / अभिमन्युतनयं च परिक्षितमश्वत्थामात्रपाव कपरिप्लुष्टमुदरादुपरतमेव निर्गतमुत्तराप्रलापोपजनितकृपो भगवान्वासुदेवो दुर्लभानमन्प्रापितवान् / ____यान्येव सुरभिकु सुमधूपानुलेपनादीनि चन्द्रापीडसमागमसुखोपभोगायानीतानि तैरेव मृते तस्मिन्देवतोचितामपचिति 4 આ કાદમ્બરી નામની કુમારિકા વિષે છે. તે પોતાના પ્રિયતમ ચન્દ્રાપીડને મળવા એક ઠરાવેલી જગાએ ગઈ; પણ ત્યાં એને મૂએલો દીઠે. કોઈ અદ્ભુત શક્તિએ તેને આશા આપી કે તારે સ્વામી સજીવન થશે અને તેનું શરીર રાખી મૂકવા કહ્યું.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy