SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી 185 द्विजायेयम्-द्विजार्थायवाग्रः; द्विजायेदम् द्विजार्थं पयः, भूतेभ्यो बलिः भूतबलिः, गवे हितम्-गोहितम् , गवे सुखम् गोसुखम्, गवे रक्षितम्-गोरक्षितम / 3. ५.यभाना नाम भय, भीत, भीति सने भी साथे मने डोई 12 अपेत, अपोढ, मुक्त, पतितमने अपत्रस्त साथ डाय छे.४२६१चोराद्भयम्-चोरभयम्, सुखादपेतः सुखापेतः, चक्रान्मुक्तः= चक्रमुक्तः, स्वर्गात्पतितः स्वर्गपतितः. ઈ. (1) પછીનાં નામ બીજા કોઈ પણ નામ સાથે સમાસમાં આવી शम राज्ञः पुरुषः राजपुरुष:. ५१४४८मा २५वा छे. तृ ने अक અનતે હોય એવા ક્રિયાપદ પરથી સાધિત શબ્દો સાથે તેમજ કર્મનું तपासू यवता शम्। साथे नेता नथी. रेभ अपां, स्रष्टा, ओदनस्य पाचकः, घटस्य कर्ता; 5 अप्स्रष्टा, ओदनपाचकः / घटकर्ता थतु नथा. टमा २मा अपवादभूत छ. म २५वाहमा देवपूजकः, ब्राह्मणयाजक: छ. . नायेनी षष्टीना समास थता नथी-नृणां द्विजः श्रेष्ठः, सतां षष्ठः, आश्चर्यों गवां दोहोऽगोपेन, ई. (2) पूर्व, अपर, अधर भने उत्तर षष्ठी विमतिani नाम साथे જોડાય છે, પણ તે પહેલાં મુકાય છે. બેઉ બાબતમાં પછીથી આખો ભાગ દર્શાવવો જોઈએ, અને તેનો એક ભાગ આખા સમાસથી સૂચવાતા જોઈએ. पूर्व कायस्य-पूर्वकायः, चरमं रात्रे:-चरमरात्र:मध्यमतः मध्याह्न छत्यादि. (3) એક બનાવ બન્યા પછી જે કાળ ગયો હોય તે કાળદર્શક નામ ते नाव सून्यवता नाम साथे लेाय छे. संवत्सरो मृतस्य यस्य (नरेने भान ये वर्ष थयु.) संवत्सरमृतः, मासजातः . 1. सभीनां नाम नीयेना श६ साथ डायछे-शौण्ड, धूर्त, प्रवीण,निपुण, पण्डित, पटु, कुशल, सिद्ध, शुष्क, पक्व, बन्ध /0 SE729 वाचि पटुः वाक्पटुः, सभायां पण्डितः-सभापण्डित:, आतपे शुष्कः आतपशुष्कः ई०. .
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy