SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી 173 तपश्चररावणः स्वीयानि नव शिरांसि शिवायोपायनीचकारेति शृणुमः / प्रियतमस्य पुण्डरीकस्य मरणेन सशोकया महाश्वेतया तिरस्कृता विषया दूरीकृतो बान्धवजनोऽङ्गीकृतमरण्येऽवस्थानम् / एकः पुरुषः प्रियतमायाः प्रासादस्योपरितनी भूप्रि प्रवेष्टुमिच्छुर्वातायनादधोऽवलम्बमानमहिं रज्जुकृत्यारुरोह / ___ उपरते भर्तरि यत्प्राणाः परित्यज्यन्ते तन्मौर्यम् / उत्तरा विराटदुहिता बालिका विनयवति धीमति विक्रान्ते च पश्चत्वमभिमन्यावुपगतेऽपि प्राणान्न जहौ / अन्या अपि सहस्रशः कन्यका अभर्तृमत्यो जाताः सत्यो जीवितानि न तत्यजुरिति श्रूयते / जीवनाय मनुजन्मनामिह भ्राम्यतामथ कदापि स प्रभुः। त्वादृशो भवति भाग्ययोगतो वेत्ति यः सदसतां यदन्तरम् // ગુજરાતી વાક્યો 1. श२थनी पत्नीमामा औसत्या सौथा भाटी (वृद्ध) भने यी सौथा नानी (युवन् ) ती. . 2. સીતાના શરીરની આકૃતિ દ્રૌપદીનાં કરતાં વધારે નાજુક (तनु) ती. . 3. माटु (बहु ) नाना (लघु)ना 052052 थाय मे म 2- छे. 4. દેડવામાં સર્વ પ્રાણીઓમાં ઘોડો સૌથી વધારે ઝડપવાળા ( आशु) छे. 5. सहए (सद्गुण, पुण्य ) सुभा (सुख) छ, भने मानने योग्य छे. 1. सत्यमामा ४२तां भि ने वधारे प्रिय (प्रिय ) &ती.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy