SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચેપડી A शतमनूच्यमायुष्कामस्य+। शतायुधं पुरुष आयुष्येवेनं *तदधाति / त्रीणि च शतानि च षष्टिश्वानूच्यानि 'यशकामस्य / त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि / तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर्यशः। उपैनं यशो नमति यस्यैव विद्वांस्त्रीणि च शतानि च षष्टि चान्वाह / सप्त च शतानि विंशतिवानूच्यानि प्रजापशुकामस्य / सप्त च वै शतानि विंशतिध संवत्सरस्याहोरात्राः / संविभाजयति श्रीमान् स वित्तेन विजोत्तमान / धर्म षष्ठांशभागेन तेऽपि संविभजन्ति तम् / / गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् / गर्भादेकादशे राशो गर्भात्तु द्वादशे विशः / / त्रिराचामेदपः पूर्व द्विः प्रमृज्यात्ततो मुखम् / खानि चैव स्पृशेदद्भिरात्मानं शिर एव च / जीवन्तोऽपि मृताः पञ्च व्यासेन परिकीर्तिताः / दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः / / अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् / प्रारब्धस्यान्तगमनं द्वितीयं बुद्विलक्षणम् // A અગ્નિષ્ટોમ નામના યજ્ઞનું ખાતરનુવાશ કરીને અંગ છે. તેમાં ગોરો ઘણા મંત્રો ભણે છે. એ મંત્રની સંખ્યા આ વાક્યમાં નક્કી કરેલી છે. જેમકે પહેલું એમ કહે છે કે આયુષ્યકામપુરુષ યજ્ઞ કરે તે સો મંત્ર ભણવા; પછી તેનું કારણ આપેલું છે અને એ જ પ્રમાણે બાકીનું સમજવું. આ યજમાનને લાગુ પડે છે. . __ + माना विशेष्य यजमान मथा यज ४२ना२ मध्या७।२ छे. ~ मी तद् न। 25 तस्माद् नेवी याय छे. * साना 4aa अध्या।२ होता छ. L] આ પ્રયોગ પાણિનિના નિયમથી વિરુદ્ધ છે.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy