SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચેપડી 163 नमसे सकृत् '4. वा२', द्विः ये पा२', त्रिः 'त्र वार', चतुः 'या२ वा२', पञ्चकृत्वः 'पांय वा२' षट्कृत्वः '7 वा२' कोरे. 12. वत् प्रत्यय यद , तद मने एतद्ने, मन यत् प्रत्यय इदम् मने किम् ने 'मटले' मेवे। अर्थ ४२वान 314 छे. पहेमा 19 या, ता भने एता भने छे८८॥ मे इ 2 कि थाय छ; मेटले तावत् 'तटां' तावान् पु. प्रथमा सवयन. सस्कृत पाये। पञ्चाशते ब्राह्मणेभ्यः प्रत्यहं कृष्णवर्मान्नं ददाति / गुरोः परिचर्यों कुर्वतम्तस्य द्विचत्वाशिंदहानि व्यतीयुः / चतस्रो विद्याश्चतुष्षष्टिं कलाश्च चन्द्रापीडोऽशिक्षत / चत्वारि शृङ्गाश्त्रयोऽस्य पादा द्वे शीर्षे सप्त हस्तासो+ऽस्य / श्रावणस्य कृष्णपक्षेऽष्टम्यां तिथौ देवकी कृष्णं सुषुवे / त्रिः सप्तकृत्वः परशुरामः पृथिवीमक्षत्रियामकरोत् / सप्तदश सामिधेनीरनुब्रूयात् / ता एताः सप्त!ऽन्वाहx तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता एकादश संपद्यन्ते / त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च / *शृङ्गनु प्र० 1. 1. (वैधि प्रयोग) + हस्तनु पु. 50 5. 4. (वै प्रयोग) [] જ્યારે પવિત્ર અગ્નિ સળગાવે છે ત્યારે આ ભણવામાં આવે છે. એમાં અગ્નિદેવના કલ્પિત આકારનું વર્ણન કરેલું છે. * આને કર્તા હોતા અધ્યાહાર છે. અમુક ક્રિયામાં હેતા મંત્ર ભણે છે તે વિષે આ છે,
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy