SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 151 સંસ્કૃત બીજી ચોપડી वृश्चिकानां भुजङ्गानां दुर्जनानां च वेधसा / विभज्य नियतं न्यस्तं विषं पुच्छे मुखे हृदि / चन्दनैश्चर्चितेव द्यौदिश: काशैरिव श्रिताः। क्षीरेण क्षालितेवोर्वी शर्वरीशे विराजति // यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि / आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् / / नकः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति / स एव प्रच्युतः स्थानाच्छुनापि परिभूयते / / बुद्धिमान्पुरुषो जह्याद्भिन्नां नावमिवाम्भसि / अप्रवक्तारमाचार्यमनधीयानमृत्विजम् // . जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नति दिशति पापमपाकरोति / चेतः प्रसादयति दिनु तनोति. कीर्ति सत्संगतिः कथय किं न करोति पुंसाम् / / मानुषाणां प्रमाणं स्यादभुक्तिर्वै दशवार्षिकी / विहंगानां तिरश्वां च यावदेव समाश्रयः // कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके / मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् || नाधर्मश्चरितो लोके सद्यःफलति गौरिव / शनैरावर्तमानस्तु कर्तुमूलानि कृन्तति // * માણસને અને પશુને માલિકી હક થવાને કેટલાં વરસને કબજે જોઈએ તે આ શ્લેકમાં લખેલું છે. * જ્યારે દુષ્યત રાજ હરણ પાછળ દોડતા ત્યારે તેને આ શ્લોક તેના સારથિએ કહ્યો હતો.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy