SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 122 સંસ્કૃત બીજી ચેપડી. बिभिषणोऽभितुष्टाव प्रशशंसुः प्लवंगमाः // राघवो न दयांचक्रेदधुधये न केचन / / मने पतङ्गवती राहेति च विचुक्रुशे / * प्राणा दध्वंसिरे गात्रं तस्तम्भे च प्रिये हते / उच्छश्वास चिराहीना रुरोदासौ ररास च / / लोहबन्धैर्बबन्धे न वज्रेण कि विनिर्ममे / मनो मे न विना रामाद्यत्पुस्फोट सहस्रधा // उत्तेरिथ समुंद्र त्वं, मदर्थेऽरीञ् जिहिं सिथ / ममर्थ चातिघोरां मां + धिग्जीवितलघूकृताम् // मालिन्य मार्जयामास चन्द्रमास्ति मिरैः कृतम् / खलदत्त मृषा दोषमिव सत्पुरुषः सताम् // + ऐन्द्रेण ह वै महाभिषेकेण संवर्त आङ्गिरसो मरुत्तमाविक्षितमभिषिषेच / तस्मादु मरुत्त आविक्षितः समन्तंसर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। तदप्येष श्लोकोऽभिगीतः। मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे / / आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति // | ગુજરાતી વાક્યો न्यारे असेयने। नेता भार्यो गयो (हन् भलि), त्यारे तमा अनूनथा सध्या (युध ), 52 तु देवासे तमने मत 12 4aa. (जि) 2. ५छी तमा भडिमांडे ससा सेवा मेगा थया (मन्त्र अथवा मन्त्रं कृ) मने विश्वना ना ४२वाने। 25 _. (निस+चि) 2 ઈન્દ્રજિતના અસ્ત્રથી મૂ છ પામેલા રામને જોઈને સીતાની અવસ્થાનું વર્ણન છે. પછીના બે કલાકમાં સીતાને વિલાપ છે. + धिक अव्यय भी विमति से छे.. + एन्द्रो महाभिषेकः मना सन्याभिषेनी से प्रा२ छ. એનાથી દેવોએ ઇન્દ્રને રાજ્યાભિષેક કર્યો હતો. એ જ પ્રકારથી જે મનુષ્યને રાજ્યાભિષેક કરવામાં આવે તે અજેય થાય છે, અને આખી पृथ्वीने छत समय थाय छे. स तद ने तस्मात् छे.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy