SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી 121 - ते ब्रह्माणमुपसंगम्योचुभयन्नखिलं त्रैलोक्यं दानवैरद्यते किमत्र करवाम है। परमेष्ट्युवाच भो देवा दधीचमृर्षि गत्वा तस्यास्थीनि याचध्वम् / तेषां वज्रं कृत्वा धृवं हत / तथेति प्रतिक्षाय ते सर्वे दधीचस्याश्रममुपययुः / तमृर्षि दयाः प्रणेमुस्तस्यास्थीनि च ययाचिरे। ततः स महात्मा त्रलोक्यस्य हितायात्मनःप्राणानुत्ससर्ज / तस्य परोसोरस्थीनि दे जगृहुस्त्वष्टारं च गत्वा तं तेषामुग्रं वजं कारयामासुः / ततस्त्वष्टा शक्रमुवाचैतदगृहीत्वा वृत्रं जहि / . इन्द्रेण सहिता देवा रोदसी आवृत्य तिष्ठन्तं कालेयैरभिरक्षितं च वृत्रमालेदुः / तांश्च युद्धायाजुहुविरे / तैः सह देवानां तुमुलं युद्धं समापेदे / रजोभिः सर्वा दिशो व्यानशिरे / दानवेच दवा भशं सुः / इतस्ततः प्रधावतां तेषां वेग देवा दौर्बल्यान्न सेहिरे भीताश्च पलायामासुः / ताशांस्तान्दृष्ट्वेन्द्री विष्णु शरणं वव्राज / ततो विष्णुरात्मनस्तेज इन्द्रे निदधे . देवाश्च महर्षयश्चापि तथा विदधिरे / ततो रणधुरामेकोऽपोन्द्र उवाह / स वृत्रस्थ बंधाय महद्वगं मुमोच / तेन हतो वृत्रो भूमौ सुष्वाप / कोट्याकोट्या पुरद्वार मेकैकं रुरुधे द्विषोम् || तत्कर्म वालिपुत्रस्य दृष्ट्वा विश्वं विसिष्मिये / संत्रेस राक्षसाः सर्वे बहु मेने च राघवः / सुग्रीवो मुमुदे देवाः साध्वित्यूचुः सविस्मयाः /
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy