________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् अपराद्धाः स्मः, तन्मर्षय / असम्भावितसत्कारं भूयोऽपि प्रत्यवेक्षणनिमित्तमायं विज्ञापयामः] | राजा--मा मैवं, दर्शनेनैव भवतीनां 'सम्भूतसत्कारोऽस्मि / शकुन्तला--हला अणसूए ! अहिणव-कुस-सूइ-परिक्खदं भे चलणं, कुरुवअसाहापरिलग्गाञ्च वक्कलं, दाव परिबालेध म-जाव णं मोआबेमि / [ इति राजानमवलोकयन्ती, सव्याज विलम्ब्य, सह सखीभ्यां निष्क्रान्ता] / [हला अनसूये ! अभिनव-कुशसूचि-परिक्षतं मे चरणं, कुरुबकयेनासौ--विदितभूयिष्ठः = ज्ञात शकुन्तलावृत्तान्तः / अथ च-विदितं भूयिष्ठ यस्यासौ तथा, = तत्त्वतः प्रायोज्ञातोसि / भवद्वृत्तं प्रायोऽस्माभिरवगतम् / भवान् दुष्यन्त एवेत्यस्माभिमा॑तमिदानीमिति भावः ! उपचारे = अंतिथिसत्कारे / मध्यस्थतया = औदासीन्येन, अपराद्धाः = कृतापराधाः स्मः / मर्षय = क्षमस्व / अनेनानुवृत्तिर्नाट्यालङ्कारः, 'प्रश्रयादनुवर्तनम्-अनुवृत्ति' रिति विश्वनाथोक्तेः / न सम्भावितः= न लब्धः सत्कारो येन तम्-अकृतसत्कारमपि, आर्य = भवन्तं, भूयः = पुनरपि प्रत्यवेक्षणस्य निमित्तं-प्रत्यवेक्षणनिमित्तं = पुनराश्रमे प्रत्यागमनार्थ, विज्ञापयामः = प्रार्थयामहे / . मा मा = नहि नहि, एवम् = इत्थं मा वादिष्ट, सम्भूतः जातः, सत्कारो यस्यासौ कृतातिथ्योऽसि / ___ अभिनवया कुशस्य सूच्या = कुशाङ्कुगग्रसूचिक्रया, परिक्षतं = विक्षतं, कुरुसस्कार नहीं करके बड़ा अपराध किया है। अतः आप हमारे इस अपराध को तो क्षमा करिएगा / और यद्यपि हमलोगों से आप का कुछ भी सत्कार नहीं बन पड़ा है, तो भी पुनः यहाँ आकर दर्शन देने की आप से हमलोग प्रार्थना (निवदन ) करती हैं / राजा-एसा न कहिए, ऐसा न कहिए। मैं तो आपलोगों को देखकर ही पूरा सत्कृत हो गया हूँ। शकुन्तला-साख अनसूये ! देख तो-मेरा पैर कुशा की सूची ( जड़ के 1 'सम्भृतसत्काराऽम्म / 'पुरस्कृतोऽस्म'। 2 क्वचिन्न /