________________ 88 अभिज्ञान-शाकुन्तलम् [प्रथमोशकुन्तला-(आत्मगतम्-) 'ण एवं जणं परिहरिस्सं, जइ अत्तणो पहविस्सं। [(आत्मगतं ) नैतं 'जनं पर्यहरिष्यं, यद्यात्मनः प्राभविष्यम् ] / प्रियंवदा-किं दाणिं ण गच्छीअदि ? / . [किमिदानी न गम्यते ? ] / शकुन्तला-दाणिं किं तुह आअत्तह्मि ? / जदो मे रोअदि, तदो गमिस्स / - [इदानीं किं तवाऽऽयत्ताऽस्मि ? / यदा मे रोचेत तदा गमिष्यामि / वाक्यादेव / श्रान्तेयमित्युत्त या परित्याज्येति ध्वननाद्वा / अनुकम्पाऽस्त्यस्यासौ, तेन% कृपापरेण / 'कृपा दयाऽनुकम्पा स्या' दित्यमरः। राजर्षिणेति / अङ्गुलीयकादिप्रत्यभिज्ञानाद् 'दुष्यन्तोऽयं राजर्षि रित्यस्माभिनिश्चितमित्याशयः। कुत्रेदानीं गमिष्यसि = यत्र ते गमनस्येच्छा, तत्र यथेष्ट गम्यतामित्याशयः। अथ वा-इत्थं कृतोपकारं जनं परित्यज्य व गच्छसीत्युपालम्भोऽपि बोध्यः / अथवा प्रश्नमात्रमेतत् / जन = दुष्यन्तम्, पर्यहरिष्यम् = अत्यक्ष्यम् / लङो रूपम् / प्राभविष्यम् = परतन्त्रा नाऽभविष्यम् / [ 'उद्भेदो', नाम मुखसन्धेरङ्गम्-'बीजार्थस्य प्ररोहः स्यादुद्भेदः' इति विश्वनाथोक्तेः। बीजस्य गमनं यत्तु तत्समाधानम्' इत्युक्तेः समाधानं नाम मुखसन्ध्यङ्गमिति परे ] / दिया है / अथवा-(इस) राजर्षि ने दयाकरके तुमको ऋण से छुड़ा दिया है। अब तुम जा सकती हो / अच्छा-बताओ तुम अब कहाँ जाओगी ? / शकुन्तला-(मन में-) यदि मैं अपने वश में होती, या मेरा वश चलता तो, मैं इस (प्रिय ) जनके पास से ( इनको छोड़कर ) कहीं जाती ही नहीं। प्रियंवदा-अब क्यों नहीं जाती है ? / अब क्यों खड़ी है ? / शकुन्तला-अब भी मैं क्या तेरे अधीन हूँ ? / जब जहाँ मेरी इच्छा होगी, तब तहाँ जाऊँगी / तूं कौन पूछने वाली है ? / 1 'जइ अत्तणो पहविस्सं स / (प्रकाशं--) का तुम विसर्जिदस्वस्स, रुन्धि. दव्वस्स वा' / यद्यात्मनः प्रभविष्यामि / का त्वं विसर्जितव्यस्य, रोधितव्यस्य वा / 2. कचिन्न / 3. 'यतो मे रोचते ततो'।