________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 40 - राजा-'अलभन्यथा सम्भावनया / राज्ञः प्रतिग्रहोऽयम् / प्रियंवदा-तेण हि णारिहदि एदं अङ्गुलीअअं अंगुलीविओअं / अजस्स वअणादो जेव२ अणिरिणा एसा भोदु / [तेन हि नाऽर्हति इदमङ्गुलीयकमङ्गुलीवियोगम् / आर्यस्य वचनादेवाऽनृणैषा भवतु]। - अनसूया-हला सउन्तले ! मोआविदासि अणुकम्पिणा अजेग, अहवा राएसिणा / ता कहिं दाणिं गमिस्ससि ? / [हला शकुन्तले ! मोचितास्यनुकम्पिनाऽऽयंण, अथ वा राजर्षिणा / तत्कुत्रेदानी गमिष्यसि ? ] / - नामाक्षराणि / अन्यथा = 'राजा दुष्यन्तोऽयमिति / सम्भावनया = शङ्कया, अलं = न प्रयोजनं / ब्राह्मण एवाहमित्याशयः / राज्ञः = दुष्यन्तस्य, प्रतिग्रहः = मह्य दानमेतत् / राज्ञः सकाशाद्दानेनैतन्मया लब्धमित्याशयः। प्रतिग्रहः = तत्स्वामिकमेतदितिवार्थः / परिग्रह इति पाठे-परिग्रहः = प्रसादः। तत्स्वामिकमेतदिति वा / अङ्गुलीयकमेतद्रज्ञा (मा) प्रसादेन दत्तम् , अधिकारचिह्नस्वरूपमतो न शङ्काऽत्र कार्या भवतीभिरित्याशयः / अत्र 'राज्ञः = मम दुष्यन्तस्य, परिग्रहः = भवत्यै उपहारः' इत्यप्यर्थोऽतो न राज्ञो मिथ्याभाषणदोषः / तेन = अधिकारचिह्नतया, अङ्गुल्या वियोग = पार्थक्यम् / वचनादिति / राजा-आप लोग कुछ दूसरी बात न समझें / राजा दुष्यन्त से यह अंगठी प्रसादस्वरूप ( या दान में ) मुझे मिली हुई है। अतः आप लोग इसमें किसी प्रकार की शङ्का न करें। प्रियवदा-यदि ऐसी बात है ( यह राजा की दी हुई है) तो फिर इस अंगूठी को आप अपनी अंगुली में ही रहने दें। इसे अंगुली से अलग करना ठीक नहीं है। और यह शकुन्तला तो आपके वचनमात्र से ही अपने ऋण से छूट गई। ___ अनसूया-सखि शकुन्तले ! इन दयालु सज्जन ने तुमको ऋणसे मुक्त करा 1. 'अलमस्मानन्यथा संभाव्य / राज्ञः परिग्रहोऽयमिति राजपुरुषं मामवगच्छथः / 2.. 'वअणेय अणिरिणा दाणीं एसा / (किञ्चिद्विहस्य ) हला सउन्तले ! मोइदासि / वचनेनानृणा इदानीमेषा / हला शकुन्तले ! मोचितासि] पा० / 3. महाराअण' [महाराजेन] / 4. 'गच्छ दाणि' / गच्छेदानीम् ] /