SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः] 6 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् प्रियंवदा-अज ! धम्माअरणे वि परवसो एस जणो / गुरुणो उण से अणुरूअवरप्पदाणे संकप्यो। [आर्य ! धर्माचरणेऽपि परवश एष जनः / गुरोः पुनरस्या अनुरूपवरप्रदाने सङ्कल्पः ] / राजा-( सहर्षमात्मगतम् )भव हृदय ! साभिलाषं, सम्प्रति सन्देहनिर्णयो जातः / आशङ्कसे यदग्नि, तदिदं स्पशेक्षम रत्नम् ! // 30 // धर्माचरणे = धर्मानुष्ठाने / अस्माभिः किंकरणीयमित्यादिनिर्णये, परवशः = गुरुजनाधीनः / पितुरधीनः। यत्र स एवोचितं विधास्यति / पुनः = परन्तु / अस्याःगुरोः = कण्वस्य, अनुरूपाय - सदृशाय, वराय = पत्ये, प्रदाने = समर्पणे, सङ्कल्पः = अभिलाषः / [ अनेनोत्तरेण दुष्यन्तस्य मद्योग्येयमिति निर्णयादुत्तरालङ्कारः / तथा च विश्वनाथ:-'उत्तरं,-प्रश्नस्योत्तरादुन्नेयो यदि' इति ] / एवञ्चाप्रदानाद्ब्रह्मचर्यमस्या इत्युत्तराशयः / [ 'राजा--वयमपि सखीगतं किञ्चित्पृच्छामः'-- इत्यत आरभ्यात्मगतमित्यन्तं युक्तिनामाझं, 'सम्प्रधारणमर्थानां युक्ति' रिति तल्लक्षणम् / भवेति / हृदय ! = हे मनः ! शकुन्तलायां-सामिलाप = प्राप्त्याशासनन्वितं व / सन्देहस्य - 'किमियं मद्योगमा ? न वेति संशयस्य / सम्प्रति = इदान / नर्णयः = निश्चयो-जातः / यत् = यद्वस्तु, शकुन्तलामितियावत् / अग्निम् = पावकम् , पाशङ्कसे = चिन्तय स / चिन्तितवानसि / तदिदं = शकुन्तलाख्यं वस्तु / स्पर्शस्य प्रियंवदा-हे आर्य ! हम लोग ( अथवा यह शकुन्तला ) तो धर्माचरण में भी परवश (पिताजी की आज्ञा के अधीन) ही है। परन्तु इसके गुरु (पिता) कृण्वजी की इच्छा इसे किसी योग्य वर को प्रदान करने की ही है। हमलोग तो इसी तरह सदा ब्रह्मचर्य से ही रहना चाहती हैं। परन्तु इसके गुरु कण्व की इच्छा इसे योग्य वर को देने (विवाह करने ) की ही है / अर्थात् विवाहपर्यन्त ही इसका यह तापसोचित धर्माचरण है। राजा-(हषपूर्वक मन ही मन-) हे हृदय ! तूं अब इसकी इच्छा कर सकता है। क्योंकि अब तो सन्देह र होकर निर्णय हो गया, कि-यह तेरे ग्रहण करने योग्य ही स्त्रीरत्न है। 1. 'धम्माचरणे एव परवण्णो एष जणो / ' गुरुणो उण से (धर्माचरणे एव प्रवण, एष जनः / गुरोः पुनरस्याः ) इति पाठोऽत्र युक्त इतिभाति /
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy