________________ 80 अभिज्ञानशाकुन्तलम् [प्रथमो[ तेन हि अलं विचारितेन, अनियन्त्रणाऽनुयोगः खलु तपस्विजनः ] राजा-एतत्पृच्छामिवैखानसं किमनया व्रतमाप्रदाना____यापाररोधि मदनस्य निषेवितव्यम् ? / अत्यन्तमेव सदृशेक्षणवल्लभाभि राहो ! निवत्स्यति समं हरिणाङ्गनाभिः ? / / 26 / / अवशिष्टं किञ्चित् / अलं विचारितेन = विचारेणालम् | न प्रयोजनमित्याशयः / अनियन्त्रणो अनुयोगो यस्मिन्नसौ-अनियन्त्रणाऽनुयोगः = निःशङ्क प्रश्नयोग्यः / वैखानसमिति / अनया = शकुन्तलया, मदनस्य = स्मरस्य, व्यापार रुणद्धि तच्छीलं-व्यापाररोधि = कामकल्लोल प्रसरावरोधकं, वैखानसानामिदं-वैखानसनसं, व्रतं = तापसव्रतं, ब्रह्मचर्यम्, आप्रदानात् = विवाहावधि, किं निषेवितव्यं 1 = किम्आचरणीयम् ? / आहो ? = अथवा / 'आहो उताहो किमुत विकल्पे' इत्यमरः / सदृशैरीक्षणैर्वल्लभाभिः-सदृशेक्षणवल्लभाभिः = एतल्लोचनसादृश्यात्-हृदयवल्लभाभिः, हरिणाङ्गनाभिः = हरिणीभिः, समं = साकम्, अत्यन्तमेव = आजीवनमेव, निवत्स्यति = वासं करिष्यति ? / विवाहावधि ब्रह्मचर्यमस्याः 1 उत जीवनावधिक नैष्ठिकं ब्रह्मचर्यमस्या भविष्यतीत्याशयः / [ वृत्त्यनुप्रासः] / / 29 // लोगों से निर्भय हो जो चाहे सो पूछा जा सकता है। इसमें किसी बात की रोक-टोक नहीं है। राजा-हाँ, तो मैं यह पूछता हूँ-क्या वह आपकी सखी ( शकुन्तला) कामोपभोग को रोकने वाले तपस्त्रियों के इन कठिन ब्रतों व नियमों का पालन क्विाह तक ही करेगी, या सदा इसी तरह अपने ही समान बढे 2 नेत्रों बाली हरिणियों के साथ ही बिहार करती रहेगी? अर्थात् इसका कभी विवाह भी होगा, या यह सदा ऐसे ही ब्रह्मचारिणी ही बनी रहेगी ? // 29 //