________________ 74 अभिज्ञानशाकुन्तलम् [प्रथमो सख्यौ -तेदो २जीविदसव्वस्सेण वि इमं अदिहिविसेसं कदत्थं करेदि / [ततो जीवितसर्वस्वेनापीममतिथिविशेष कृतार्थं कुर्यात् ] / शकुन्तला-( सकृतक-कोपम्-) अवेध ! तुझे किम्पि हिअए कदुअ मन्तेध, ण वो वअणं सुणिस्सं। [ ( सकृतक-कोपम् ) अपेतं युवां, किमपि हृदये कृत्वा मन्त्रयथः, न वां पचनं श्रोष्यामि। राजा-वयमपि तीवद्भवत्योः सखीगतं किञ्चित् पृच्छामः / प्राणानामपि, सर्वस्वेन = शकुन्तलाख्येन स्वसर्वस्वेन, अतिथिविशेष = विशिष्टमतिथिमेनम् / एनं वरमित्यर्थः / कृतोऽर्थो यत्य तं = सफलाभिलाषम् / अत्र जीवितसर्वस्वपदेन शकुन्तलाऽभिहतेति-- 'सहसैवाऽर्थसम्पत्ति यकस्योपकारिका / पताकास्थानकं सन्धौ प्रथमं तत्प्रकीर्तितम् // ' - -इति भरतोक्तं पताकास्थानकमेतत् / कृतकेन = कृत्रिमेण, . कोपेन = क्रोधेन-सह यथा स्यात्तथा, जगादेत्यर्थः / अपेतं = गच्छतं / किमपि = मद्विषयम् (विवाहादिकम् ) / मन्त्रयथः = कथयथः / दोनों सखियाँ - तो अपने जीवन के सर्वस्व (शकुन्तला ) को देकर भी इस विशिष्ट अतिथि का सत्कार करते / शकुन्तला-(बनावटी कोप से ) जाओ हटो, तुम दोनों तो न मालम क्या मन में रखके ऐसी 2 बातें कर रही हो। मैं तुम्हारी बातें सुनूंगी ही नहीं / राजा-मैं भी आप लोगों की इस सखी (शकुन्तला ) के विषय में आप लोगों से कुछ पूछना चाहता हूँ 1 क्वचिन्न / 2 'इमं जीविदसव्वस्सेण वि' / 3 करोति' / 'करिस्सदि' / [ करिष्यति ] पा० / 4 'तुम्हे अवेध' / 5 'मन्त्रयेथे /