________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् अनसूया--अज ! सगाधा धम्मआरिणो / [ आर्य ! सनाथा धर्मचारिणः] / - ( शकुन्तला- श्रृङ्गारलजां नाटयति ) / सख्यौ--( उभयोराकारं विदित्वा, जैनान्तिकं-) हला सउन्तले ! जइ अज तादो इध सण्णिहिदो भवे-। [( उभयोराकारं विदित्वा, जनान्तिक ) हला शकुन्तले ! यद्यद्य तात इह सन्निहितो भवेत्-']। शकुन्तला-तंदो किं भवे ? / [ततः किं भवेत् ?] / राज्ञो द्वयर्थकवचनेन 'अर्थ राजप्रतिनिधि'रिति, राजा वाऽयमिति ज्ञात्वाऽनसूया वक्ति सनाथा इति / सनाथाः = अनुगृहीताः / शृङ्गारलज्जाम् = धूमङ्गादिना साकृतं लजा, कामचेष्टां वा, सडं नाटयति = जलजमभिनयति / तदनन हावो नाम नायिकाऽङ्गजोऽलङ्कारो दर्शितः। तदुक्तं 'भ्रनेत्रादिविकारैस्तु सम्भोगेच्छाप्रकाशकः / भाव एवाल्पसंलक्ष्यविकारो हाव उच्यते // ' इति / उभयोः = शकुन्तला-दुप्यन्तयोः, आकार = मुखाकृति, विदित्वा = आकारेणोभयोरनुगगं ज्ञात्वा / इह = आश्रमे, संनिहितः = उपस्थितः, जीवितस्य = ___ अनसूया-हे आर्य ! आपके आने से आज हम सब धर्माचरणशील आश्रमवासी लोग सनाथ और कृतार्थ हैं। . [ शकुन्तला-हाव, भाव, कटाक्ष आदि काम विकार प्रदर्शन पूर्वक शृङ्गार लजा का अभिनय करती है / __दोनों सखियाँ-( राजा और शकुन्तला की ऐसी अनुरागपूर्ण चेष्टा एवं उनका आकार-प्रकार तथा कामदशा देखकर, शकुन्तला से-) सखि शकुन्तले ! आज यदि यहाँ तात कण्व भी उपस्थित होते तो.....। शकुन्तला-तो क्या होता ? / 1 'सणाहा दाणी धम्म आरिणो'। [सनाथा इदानीं धर्मचारिणः ] / 2 'अद्य' पा० / 3 वचिन्न /