________________ अभिज्ञानशाकुन्तलम् [प्रथमोप्रियंवदा-( जनान्तिकं- ) हला अणसूए ! को णु वस्तु एसो दुरवगाह. गम्भीराकिदी महुरं आवलन्तो पहुत्तदाक्खिण्णं वित्थारेदि ? / .. [ (जनान्तिकं ) हला अनसूये ! को नु खल्वेष दुरवगाहगम्भीराऽऽ. कृतिमधुरमालपन् प्रभुत्व-दाक्षिण्यं विस्तारयति ?] / अनसूया-हला ! मम वि अस्थि कोदूहलं, तो पुच्छिस्सं दाव णं / (प्रकाशम् - ) अजस्ल महुरालावजणिदो वीसम्भो मं आलावेदि,-कंदरो राएसिवंशो अलङ्गरीअदि अजेण ? कदमो वा देसो विरहपज्जुस्सुओ करीअदि / / स्तिस्रोऽपि, समानेन = सदृशेण, रूपेण, वयसा च रमणीयं = मनोशम् / अत्र भवनीनां = पूज्यानां भवतीनाम् / 'पूज्ये तत्रभवानत्रभवा' निति हैमः = / सुहृदो भावः सौहार्द = सख्यम् / जनान्तिकम् = त्रिपताककरेणाऽन्यानपवार्य / दुष्यन्तमश्रावयन्ती अनसूयां प्रति आहेति यावत् / दुरवगाहा = दुर्योधा, अत एव गम्भीरा = गभीरा, आकृातः = मुखमुद्रा यस्यासौ, मधुरं = सरसम् , आलसन् = वार्तालापं कुर्वन् , प्रभुत्वञ्च %3D प्रभावञ्च, दाक्षिण्यञ्च = चातुर्यञ्च / प्रभुत्व-दाक्षिण्य, विस्तारयति = प्रकटयति / स्वाधिकारं चातुर्येण प्रकटयतीत्यर्थः / कौतूहलं = कौतुकम् / प्रकाशम् = प्रकटम् / 'सर्वश्राव्यं प्रकाशं स्यात्'-इति विश्वनाथः / अवस्था एवं समान रूपवाली इन सबका प्रेम और अनुराग भी आपस में कैसा रमणीय है। प्रियंवदा-(हाथ की आड़कर के केवल अनुसूया से-) यह कौन व्यक्ति है, जो देखने में गम्भीर व सुन्दर आकृतिवाला मालूम होता है, एवं जिसके मधुर भाषण में भी प्रभुत्व टपक रहा है और जो बड़ी ही चतुराई और मधुरता (अनुकूलता) हमलोगों से घुल-मिलकर इस प्रकार मीठी 2 बातें कर रहा है ? / अनसूया-( अलग से) हे सखि ! मुझे भी इस बात का बड़ा 1 क्वचिन्न / 2 'चउरगम्भीराकिदी चउर पियं' [ चतुरगम्भीराकृतिश्चतुरं प्रियं' ] / 3 'सहि' [ सखि ] / 4 'मंत्मवेदि' [ मन्त्रयति ] / 5 'कदमो' [ कतमो] /