________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका विराजितम् 69 [ हला शकुन्तले !. उचितं नोऽतिथिपर्युपासनं' / तदेहि उपविशामः ( - इति सर्वा उपविशन्ति)]। शकुन्तला-(आत्मगतम् -) कधं इमं जणं पेक्खिअ तवोबणविरोहिणो विआरस्स गमणीआ मि संवुत्ता ! / [( आत्मगतं ) कथमिमं जनं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयाऽस्मि संवृत्ता!.] | राजा--( सर्वा अवलोक्य स्वागतम् ) अहो! समानवयोरूपरमणीयं सौहाईमत्रभवतीनाम् / क्षणमात्रम् / जनान्ति कम् = अन्यानपवार्य / 'जनान्तिकमप्रकाशः' इति त्रिकाण्डशेषः / केवलं शकुन्तलाया एवं कर्णे जगादेति शेषः। तदुक्तं धनिकेन–'त्रिपताककरेणान्यानपवार्याऽन्तरा कथाम् / अन्योन्यामन्त्रणं यत्स्याजनान्ते तज्जनान्तिकम् // ' इति / ‘स एव त्रिपताकः स्याद्वक्रितानाऽमिकाऽङ्गुलिः' इति रत्नाकरे। अतिथिपर्युपासनम् = अतिथिनिकटेऽवस्थितिः / अतिथिसत्कारः / तद्वचनरक्षणमिति यावत् / एहि = आगच्छ / आत्मगतमिति / प्रियंवदादीनश्रावयन्ती स्वयमेवाहेत्यर्थः / तपोवनस्य विराधी, तस्य = शान्ततपोवनाऽननुरूपस्य / विकारस्य = चित्तावस्थाविशेषस्य / कामाद्रेकस्येति यावत् / 'तपोविरोधिन' इति यावत् / गमनीया = विषया, संवृत्ता = जाता। [.अनेन भावो नामाङ्गजो विकारो दर्शितः / 'निर्विकारात्मके चित्ते भावः प्रथमविक्रियेति विश्वनाथः ] / सर्वाः = शकुन्तलाद्याशकुन्तले ! हमलोगों को अतिथि के पास बैठकर उसका सत्कार व आदर करना उचित एवं आवश्यक है, अतः आओ, थोड़ी देर इनके पास बैठ जाएं / शकुन्तला-(मन ही मन-) न जाने क्यों इनको देखकर मैं तपोवन के विरुद्ध मानसिक विकार ( काम विकार ) की शिकार हो रही हूँ। अर्थात्-मेरा इनके प्रति आकर्षण और प्रेम बढ़ रहा है। राजा-(सब की ओर देखकर, मन ही मन) अहा! परस्पर समान 1 'पज्जुपासणं अहदीणं [ पर्युपासनमतिथीनाम् ] / 2 वचिन्न / 3 'किण्णु क्खु इमं पेक्खि' / 'देक्खिअ'। [किं नु खलु इमं दृष्ट्वा ] / 4 'तपोविरोधिनः' 5 'विलोक्य स्वगतं' / 6 'समवयो' / 7 कथामध्ये इत्यर्थः /