________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् राजा--(शकुन्तलामुपेत्य-) अयि ! तपो वद्धते ? / ( शकुन्तला–ससाध्वसाऽवनतमुखी3 तिष्ठति)। अनसूया--दाणिं अदिधिविसेसलाहेण / [इदानीमतिथिविशेषलाभेन]: ... प्रियंवदा--साअदं अजस्स / हला सउन्तले ! गच्छ, उटआदो फलमिस्सं अग्वभाअणं उवहर, इदम्पि पाओदअं भविस्सदि / (-इति घटं दर्शयति ) / [स्वागतमार्यस्य / हला शकुन्तले ! गच्छ उंटजात् फलमिश्रमयभाजनमुपहर / इदमपि पादोदकं भविष्यति (-इति घटं दर्शयति )] / प्रस्ता। तपो वर्द्धते 1 = धर्मानुष्ठानं, वृक्षसेचनादिकं च भवत्या निर्विघ्नं भवति / ससाध्वसा= सभया / 'भीतिीः सासं भय'मित्यमरः / अत एव अवनतं मुखं यस्याः सा-अवनतमुखी = अधोमुखी। इदानीं = लाभेन = भवादृशमहापुरुषातिथिलाभेन / 'अस्माकं तपो नूनं वद्धते' इति शेषः / [ एतनानुवृत्तिनामा नाटकाऽलङ्कारो दर्शितः / तल्लक्षणं रसाणवे- 'प्रश्रयादनुवर्तनम्-अनुवृत्ति रिति ] / उटजात् = पर्णशालायाः / 'मुनीनान्तु पर्णशालोट जोऽस्त्रिया' मित्यमरः। फलैमश्रं = सफलम् , अय॑स्य भाजनम् = अर्घ्यपात्रम् , उपहर = उपनय / समानय, आनीय प्रयच्छेति वा / इदमपि = घटस्थमपि, पादयोरुदक-पादोदकं, = पादप्रक्षालनजलं / राजा-( शकुन्तला के पास जाकर ) अयि सुन्दरी ! तुम्हारी तपस्या (व्रत नियम आदि) तो ठीक से बढ़ (चल ) रही है न ? / और सब कुशल तो है ? / [ शकुन्तला-कुछ डरी ( घबड़ाई ) हुई, मुख नीचा किए हुए, खड़ी रहती है। अनसूया-आर्य (आज) आप ऐसे अतिथि के प्राप्त होने से ( हमारी तपस्या अवश्य ही वृद्धि को प्राप्त हो रही है)। प्रियंवदा-आर्य ! आपका स्वागत है / अरी शकुन्तला ! जा कुटी से फल मिश्रित अर्घ्य पात्र ले आ। पादोदक [पाद्य ] के लिए तो इस घड़े में जल है ही। ( घड़े की ओर इशारा करती है ) / 1. 'शकुन्तलाभिमुखो भूत्वा' / 2. कचिन्न / 3. 'साध्वसादवचना तिष्ठति' / 4. 'उडअं[उटज'] /