________________ अभिज्ञानशाकुन्तलम् [प्रथमोकः पौरवे वसुमती शासति, शासितरि दुर्विनीतानाम् / अयमाचरत्यविनयं, मुग्धासु तपस्विकन्यासु ! / / 27 // ( सर्वा-राजानं दृष्ट्वा किचिदिव सम्भ्रान्ताः ) / संख्यौ-अज्ज ! ण २क्खु किम्पि अञ्चाहिदं २किण्णु इ वस्तुणो पिअसहि दुट्टमहुअरेण आउलीकिअमाणा कादरीभूदा / (-इति शकुन्तलां दर्शयतः ) / [आर्य्य ! न खलु किमप्यत्याहितं / २किन्तु इयं खलु नः प्रियसखी दुष्टमधुकरेणाऽऽकुलीक्रियमाणा कातरीभूता (-इति शकुन्तलां दर्शयतः )] / क इति / दुर्विनीतानां = धृष्टानां, दुष्टानां; शासितरि = शासके, [शिक्षयितरि, शिष्टरक्षके च / पुरोरपत्यं--पौरवः, अथवा पुरूणां राजा पौरवः, तस्मिन् पौरवे = पुरुवंश्ये दुष्यन्ते, वसुमती = भूमि, शासति = पालयनि सति, मुग्धासु = सरलासु, तपस्विनां = मुनीनां, कन्यासु = कुमारीषु, कोऽय = कौऽसौ ? योऽत्र, अविनयं = धाष्यम्, आचरति = समाचरति / [ 'अप्रस्तुत प्रशंसा'। छेक वृत्त्यनुप्रासौ / अनेन 'दण्डस्त्वविनयादीनां दृष्ट्या, श्रुत्या च तर्जन' मिति रसार्णवोक्तं 'दण्ड'. नामकं मुखसन्ध्यङ्गं च दर्शितम् ] // 27 // किञ्चिदिव = स्तोकं, सम्भ्रान्ताः- चकिताः / अत्याहितं = महद्भयम् / 'अत्याहितं महाभीति' रित्यमरः / आकुलीक्रियमाणा = बाध्यमाना, = कातरीभूता: सुप्रसिद्ध पुरुवंश में प्रसूत राजा दुष्यन्त के राज्य में यह कौन है-जो भोलीभाली तपस्विकन्याओं से सृष्टता का व्यवहार करता है ? / [ उनसे छेड़खानी करता है ? ] // 27 // [राजा को देखकर सभी चकित हो, घबड़ा-सी जाती हैं / दोनों सखियाँ-आर्य ! और तो कुछ विशेष बात नहीं है। किन्तु हमारी यह सखी शकुन्तला इस दुष्ट भ्रमर से डर कर कुछ व्याकुल सी हो गई है। [शकुन्तला की ओर संकेत करती हैं ] / 1. 'अनसूया' / 2 'क्वचिन्न' / 3. 'इअंणो पिअसही' / 4. 'अहिहूअमाणा' [ अभिभूयमाना ] / 5. 'दर्शयति' /