________________ ऽङ्कः ] 5 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 65 न भेतव्यम् ! (-इत्योक्ते, स्वगतम्-) एवं हि 'राजाऽहमस्मीति परिज्ञातं भविष्यति / भवतु / अतिथिसमाचारमेवाऽवलम्बिष्ये / शकुन्तला–ण एसो दुविणीदो विरमदि, 'ता अण्णदो गमिस्सं / (२पदान्तरे स्थित्वा, सदृष्टिक्षेपं-) हद्दी ! हद्दी ! कथं इदो वि में अणुसरदि, ता परित्ताअध मं। नैष दुर्विनीतो विरमति / तदन्यतो गमिष्यामि (पदान्तरे स्थित्वा सदृष्टिक्षेप) हा धिक् ! हा धिक् ! कथमितोऽपि मामनुसरति / तत् परित्रायेथां माम् / राजा--( सत्वरमुपगम्य-) आः!आत्मनः प्रकटनस्य / अवसरः = कालः / प्रकाशम् = सर्वश्राव्यम् / उच्चैः स्वरेण / उक्तस्य अर्द्धम्-अोक्तं, तस्मिन्-अोक्ते = किञ्चिदुक्त्वा मध्ये एव विरम्य स्वचेतसि चिन्तयतीत्यर्थः / एवं हि = 'दुष्यन्तमाक्रन्दे'त्युक्तिं श्रुत्वा, यदि मया प्रतिवचो दीयेत, तदा राजाऽहं = 'दुष्यन्तोऽहमिति, परिज्ञातं = ज्ञातम् / अतिथेः = प्राघुणिकस्य, समाचारः = व्यवहारस्तम् / अवलम्बिध्ये = आश्रयिष्ये / चोरादिभये समुपस्थिते समासन्नोऽतिथिर्यथा परित्रातुं धावति, तथैवाहं करोमि- इत्याशयः / दुर्विनीतः = धृष्टः, एषः-भ्रमरः / अन्यतः = अन्यत्र / पदान्तरे स्थित्वा = किञ्चिद्गत्वा, स्थित्वा च, सदृष्टिक्षेपं = तिर्यक् लोचनं क्षिपन्ती, इतः = अत्रापि / त्वरया सहित-सत्वरम् = आशु, उपगम्य = समीपं गत्वा / आः ! इति क्रोधे.पीडायांवाऽव्ययम् / 'आ'स्तु स्यात्कोपपीड़यो' रित्यमरः / (इतना कहकर बीच में ही रुककर, मनही मन ) इस प्रकार कहने से तो मैं राजा हूँ' यह बात प्रकट हो जायगी। अच्छा, अतिथिभाव के अनुरूप ही मैं बातें करूंगा। शकुन्तला-अरे ! यह अविनीत (दुष्ट ) भौंरा तो मानता ही नहीं है। इसलिए यहाँ से अन्यत्र चली जाती हूँ। ( कुछ दूर जाकर, खड़ी होकर, इधरउधर देखकर ) हाय ! हाय !! यहाँ भी यह भौंरा मेरे पीछे ही आ रहा है। मुझे बचाओ, मुझे बचाओ। राजा-(जल्दी से पास में जाकर-) आह ! दुष्टों को दण्ड देनेवाले 1 क्वचिन्न / 2 'पदान्तरे गत्वा' 'पदान्तरे सदृष्टिक्षेप' पा० / 3 'इदो वि आअच्छदि, हला परित्ताअह मं इमिणा दुट्टमहुअरेण अहिहूअमाण' पा० /