SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 62 अभिज्ञानशाकुन्तलम् [प्रथमोकरौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं, वयं तत्त्वाऽन्वेषान्मधुकर ! हतास्त्वं खलु कृती // 25 // सा तां, वेपथुमती = भयतरलितां, दृष्टिं = नयनं, बहुशः = अतिवेलं, स्पृशसि = चुम्बसि / किञ्च कर्णस्यान्तिकं = समीपं चरति तच्छीलः-कर्णाऽन्तिकचरः = कर्णाभ्यणे भ्रमन् , रहस्यमाख्यातुं शीलमस्य स इव, मृदु = मधुरं, स्वनसि = ध्वनसि / अन्योऽपि कामी कामिन्याः कर्णयोर्मुदु किमपि ध्धनत्येव / किञ्च-करौ= हस्तपल्लवी, व्याधुन्वत्याः = कम्पयन्त्याः, रतेः सर्वस्वंरतिसर्वस्वं = संप्रयोगमूर्धाभिषिक्तम् , अधरम् = अधरोष्ठम् , पिसि = रसयसि / अन्योपि कामुकः कान्ताधरबिम्बमनुभवतोति भ्रमरस्य कामिसाम्यम् / अतः-मधुकर! = हे भ्रमर !, त्वं = त्वमेव खलु = निश्चयेन, कृतो = भाग्यशाली / ईदृशमुग्धारतेः सर्वाभिलषणीयायाः तव अनायासेन लामात् / वयं = वयन्तु,-सकलकलासौभाग्यशालिनः कमनीयाकृतयोऽपि वयन्तु,-तत्त्वान्वेषात् = वास्तववृत्तान्तजिज्ञासया, [किमियं क्षत्रिययोग्या न वेत्यादि तत्त्वं गवेषयन्तः], हताः = वञ्चिता एव / अत्र त्वं कृतार्थो, नाहमित्युपमानाधिक्यकथनाध्यतिरेकालङ्कारः / नीलोत्पलादिभ्रान्त्या भ्रमरस्यानुवर्तनाद्धान्तिमानलङ्कारोऽपि / 'खंभावोक्तिः / त्वं कृती'त्यत्र चरणत्रयं हेतुरिति 'काव्यलिङ्ग। समासोक्तिः, श्रुत्यनुप्रास इत्येवमत्रालङ्कारा गवेषणीयाः / साधारणच्छात्रायासकारकत्वान्न ते तन्यन्तेऽस्माभिः / / 25 // जाता हुआ मुग्धप्रिया के काँपते हुए शरीर का आलिङ्गन करता है)। और इसके कानों के पास जाकर मानों कोई रहस्य की बात कहने के लिए तूं बार 2 मधुर गुंजान भी करता है / (कामी भी अपनी प्रिया के कानों के पास मुंह ले जाकर मीठे शब्दों में रहस्यमय प्रेम की बातें करता है)। और अपने हाथों को झटकारती हुई इस बालाके रतिसर्वस्वस्वरूप अधरोष्ठ का भी तूं पान करता है। (कामी भी-अपनी प्रिया के अधर रस का-पीडा के कारण प्रिया के हाथ झटकारते रहने पर भी बलात्कार से पान करता है)। अतः हे भ्रमर ! हमसे तो तू ही भाग्यशाली है। हम तो विचार ही करते करते इस सुख से वंचित रह गए। और सच्चा आनन्द तो तूं ही प्राप्त कर रहा है / ( तत्त्वान्वेष = यह मेरे योग्य है, या नहीं। कहीं यह ब्राह्मण कन्या न हो इत्यादि विचार ) // 25 //
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy