________________ 632 दाक्षिणात्यपाठानुसारि- [सप्तमोमातलि:-दिष्ट्या धर्मपत्नीसमागमेन, पुत्रमुखदर्शनेन चायुष्मान्वर्द्धते / राजा-अभूसंपादितस्वादुफलो मे मनोरथः / मातले ! न खलु विदितोऽयमाखण्डेन वृत्तान्तः स्यात् ? / मातलि:-( सस्मितम् - ) किमीश्वराणां परोक्षम् ? / एत्वायुष्मान् / भगवान्मारीचस्ते दर्शनं वितरति / राजा-शकुन्तले ! अवलम्ब्यतां पुत्रः / त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि। शकुन्तला-हिरिआमि अज्जउत्तेण सह गुरुसमीवं गन्तुं / [जिह्वेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ] / राजा-अप्याचरितव्यमभ्युदयकालेषु / एह्येहि / (सर्वे—परिक्रामन्ति ) / (ततः प्रविशत्यदित्या सार्द्धमासनस्थो मारीचः ) / मारीचः-( राजानमवलोक्य- ) दाक्षायणि ! पुत्रस्य ते रणशिरस्ययमग्रयायी, . 'दुष्यन्त' इत्यभिहितो भुवनस्य भर्ता / चापेन यस्य विनिवर्तितकर्म जातं __तत्कोटिमत्कुलिशमाभरणं मघोनः // 26 // अदितिः-संभावणीआणुभावा से आकिदी। [संभावनीयाऽनुभावाऽस्याऽऽकृतिः] / मातलि:-आयुष्मन् ! एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायुष्मन्तमवलोकयतः। तावुपसर्प / राजा-मातले ! एतौप्राहुर्दाशधा स्थितस्य मुनयो यत्तेजसः कारणं, भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् / यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायाऽऽस्पदं, द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम् ? // 27 // मातलि:-अथ किम् /