________________ कः] अभिज्ञानशाकुन्तलम् 629 जातकम्मसमए भवदा मारीएण दिण्णा / एदं किल मातापिदरो अप्पाणं च वजिअ अवरो भूमिपडिदं ण गेह्लादि। [शृणोतु महाराजः / एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति / राजा-अथ गृह्णाति ? / प्रथमा-तदो त सप्पो भविअ दसइ / [ततस्तं सो भूत्वा दशति ] / राजा-भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ? / उभे-अणेअसो। [अनेकशः]। राजा-( सहर्षम् , आत्मगतम् -) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि ! / ( -इति बाल परिष्वजते ) / . द्वितीया-सुब्वदे ! एहि इमं वृत्तन्तं णिभमन्वावुडाए सउन्दलाए णिवेदेस। [ सुव्रते ! एहि, इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः ] / . (-इति निष्क्रान्ते)। बाल:-मुश मं / जाव अज्जुए सआसं गमिस्सं / [ मुञ्च माम् / यावन्मातुः सकाशं गमिष्यामि ] / राजा-पुत्रक ! मया सहैव मातरमभिनन्दिष्यसि / बालः-मम क्खु तादो दुस्सन्दो, ण तुमं / [मम खलु तातो दुष्यन्तो, न त्वम् ] / राजा-(सस्मितम्-) एवं विवाद एव प्रत्याययति / [ततः प्रविशत्येकवेणीधरा शकुन्तला ] | शकुन्तला-विआरकाले वि पकिदित्थं सव्वदमणस्स ओसहिं सुणिभ ण मे आसा आसि अत्तणो भाअहेएसु / अहवा जह साणुमदीए आचक्खिदं तह संभावीअदि एदं। [विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशाऽऽसीदामनो भागधेयेषु / अथवा यथा सानुमत्याख्यातं तथा संभाव्यते एतत् ] /